अविनामपनाय विष्णो दमय मनः शमय विषयमृगतृष्णाम्। भूतदयां विस्तारय तारय संसारसागरतः ॥

दिव्यधुनीमकरन्देपरिमलपरिभोगसच्चिदानन्दे। श्रीपवतपदारविन्देभिभयखेदच्चिदेिन्दे॥

सत्यपि भेदपगमे नाथ त्वहं न मामकीनस्त्वम्। समुद्रो हि तरंगः क्वच्चन समुद्रो न तरंगः ॥

उद्धृतनाग नागभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे। दृष्टे भवति प्रभावति न भवति किं भवतिरस्कारः ॥

मत्स्यादिभिर्वतारैवतारवताऽवत सदा वसुधम्। परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम् ॥

दामोदर गुणमन्दिर सुन्दरवदनारविंद गोविंद। भजलधिमथनमन्दर परमं दरमपनय त्वं मे ॥

नारायण करुणामय शरणां करिावण तािकौ चरणौ । इवत षट्पदी मदीयेिदनसरोजेसदा वसतु॥

॥ श्रीविष्णुषट्पदी स्तोत्रम संपूर्ण॥

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *