रविवार : ध्यायेन्मोहिनिरूपिणीं भगवतीं सूर्याध्युतां गध्युतीं दिव्यां भूषणभूषितां वरकरां पीताम्बरीं सुन्दरीम् ।सुन्दरीम् पीयूषां निजकुम्भहस्तकमलां नारायणी शोभनां भक्तानां प्रवरातटे स्थितिकरां श्री इष्टदान्युत्सुकाम् ॥१॥
सोमवार: कान्ते कामिनि कालरात्रकमले कारुण्यपूर्णे कले मायामोहिनिमङ्गले मधुहरे महालयै मान्त्रके । भर्गे भानि भवानि भक्ति सुरभिर्भाग्यै कलब्धेभये वन्दे विश्वस्रजे विघन्तु दहरे वन्दे विधे वैष्णवीम् ॥ २॥
मंगळवार: कल्हारोत्पल कैरवाम्बुज दलन्माकन्दसन्मञ्जरी कान्दण्डं करपङ्कजेन पधर्ती पुण्ड्रेक्षुदण्डोद्भवम् ।पुण्ड्रेक्षुदण्डोद्भवम् सौवर्णाङ्कुशपाशपाणि वरुणामारक्तवस्त्रावृतां अम्बामम्बुजसन्निभां त्रिनयनां चन्द्रार्धचूडां भजेत् ॥ ३॥
बुधवार: ध्यायेतकोटी रविप्रभा सुतीलकां लंबा लका मस्तके। सद्रतणांकितचारू दिव्यविलसतकेयुर युक्तां शुभाम। शुभ्राम पद्यदलां यताक्षी युगुलां नासाग्र मुक्ताफलां। कर्णाक्रांत सुकुंडलांस्मितमुखे कंठेच मुक्तवलीम ॥ ४॥
गुरुवार: क्षेत्रं वै निधिवास नाम कथितं तत्रैव देवः सदा स्त्रीरूपं धृतवांस्दिवौकहिते लोकैः सदा पूज्यते । नेपथ्यं मुकुटञ्च भौतिकफलं भक्त्या सदा धार्यते वामाङ्गे म्हालसा विभूषणयुता तस्मै नमो वैष्णवे॥ ५॥
शुक्रवार: उद्यत्भानुसहस्रदीपवपुषां जाम्बूनदालं कृतां ब्रह्मेन्द्रादिसुरैः स्वमौलिमुनिभिर्नीराजनं श्रीपदाम् ।श्रीपदाम् भक्ताभीष्टफलप्रदाञ्च दधतीं हस्तैश्चतुर्भिर्घटं शङ्ख चक्रमसिञ्च राहुमथिनीं ध्यायेत्सदा मोहिनीम् ॥ ६॥
शनिवार: लक्ष्मीशोभित वामभागममलां सिंहासने सुन्दरं सव्यं चक्रधरं च निर्भयकरं वामेन चापुम्बरम् । सर्पाधीशकृतान्तपत्रममलां त्र्यक्षांविशष्टोज्ज्वलं वन्दे देवमुनीन्द्रवान्दिवपदं लक्ष्मीनृसिंहं भजेत् ॥ ७॥
नित्य ध्यान: शङ्खचक्रगदायुक्तां वामहस्ते कुपिकाम् । पादाभ्यां राहुदैत्यानां देवीं त्रैलोक्यमोहिनीम् ॥ महालये महादुर्गे महाघोरपराक्रमे । निवारये महादुःख पाहि मां करुणेश्वरि ॥ मोहिनि मोहनार्थाय मोहिनि मोहनाप्रिये ॥ मोहिनि तारणार्थाय मोहिनीराज ते नमः ॥ गतं पापं गतं दुःखं गतं दारिद्र्यमेव च । आगता सुखसंपत्तिः पुण्याच्च तव दर्शनात् ॥ पापोहं पापकर्माहं पापात्मा पाप संभवः। त्राहिमां कृपयात विष्णू शरणांगत भक्त वत्सल
अनंत कोटी ब्रह्मांड नायक राजाधिराज मोहिनीराज भगवान कि जय ।
॥ इति श्री मोहिनीराज ध्यानम् ॥